Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shelf Sanskrit Meaning

भित्तिविवरम्

Definition

दीपादिस्थापनार्थे भित्तौ विनिर्मितं विवरम्।
अलघुपलस्य लघु चर्पटः खण्डः।
यस्मिन् सिकता वर्तते।
शिलायाः तत् चूर्णं यद् वर्षायाः जलात् नदीतटम् आगच्छति तथा च मरुस्थलादिस्थाने दृश्यते।
स्वर्णलोहादयः येन छिद्यते तक्षते वा।
वालुकया युक्ता भूमिः।
आक्रमणार्थे कमपि विरुध्य कार्यं कर्तुं वा सिद्धः।

Example

तेन भित्तिविवरे दीपः स्थापितः।
पाषाणशिलायाः भ्रंशात् पुरुषद्वयः हतः।
वयं पांसुतेन मार्गेण आगताः।
मरुस्थले सिकतायाः गिरयः दृश्यन्ते।
सुवर्णकारः व्रश्चनेन सुवर्णं तक्षति
बालकाः वालुक्यां खेलन्ति।
सीम्नि शत्रुः निभृते स्थाने वर्तते।