Shell Sanskrit Meaning
कटाहः, कूर्मपृष्ठम्
Definition
फलादीनाम् आवरणम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
पिण्डसदृशम् वर्तुलाकारं वस्तु।
नारिकेलफलस्य सारः।
विस्फोटकानां गोलः यः कस्यापि हननार्थं ध्वंसार्थं वा क्षिप्यते ।
सा मण्डलाकाररेखा यस्याः प्रत्येकः
Example
गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
आवरणेन वस्तुनः रक्षणं भवति।
सः नैवेद्याय नारिकेलगर्भं क्रीणाति।
मानवानां कृते रणगोलः हानीकारकः।
सः पुस्तिकायां वर्तुलम् आलेखत
Blue in SanskritSlow in SanskritSinless in SanskritUncomely in SanskritBeautify in SanskritLigature in SanskritGarden Egg in SanskritOriginality in SanskritTruth in SanskritCarelessly in SanskritHero in SanskritXciii in SanskritConjunction in SanskritInsecurity in SanskritGet in SanskritGreenness in SanskritOdontology in SanskritCommingle in SanskritTurmeric in SanskritWidth in Sanskrit