Shell Out Sanskrit Meaning
अधिविधा, अभिदा, दाविदा, विधा, संधू
Definition
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै अपि प्रदानानुकूलः व्यापारः।
ऋणादीनां शोधनानुकूलः व्यापारः।
फलादीनां त्वग्वियोगानुकूलः व्यापारः।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम्
निरुपितका
Example
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
कृषकः क्षेत्रे इक्षुं त्वक्षति।
कुसीदाख्यम् ऋणम् यथा""[श. क]
सः स्वजीवनं समाजस्य सेवायै समर्पयत
Aforementioned in SanskritSecond in SanskritGive The Sack in SanskritFine in SanskritForte-piano in SanskritSinner in SanskritClever in SanskritCloud in SanskritBackbreaking in SanskritTriumph in SanskritWarriorlike in SanskritHave On in SanskritIncident in SanskritNatural in SanskritResolve in SanskritProscription in SanskritSprinkling in SanskritImplicit in SanskritObloquy in SanskritSiriasis in Sanskrit