Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shield Sanskrit Meaning

अज्झलम्, कटाहः, कूर्मपृष्ठम्, खड्गराट्, खेटिका, ढालम्

Definition

फलादीनाम् आवरणम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
यः रक्षति।
युद्धे योधस्य सुरक्षाप्रदायकं लोहमयम् आवरणम्।
खड्गादिभिः रक्षणार्थे उपयुज्यमाना अस्त्रविशेषः।
रक्षणात्मकः व्यापारः।
व्ययापवारणानुकूलः व्यापारः।

तद् उपरितनः स्तरः यस्मिन् कश्चन फलं जीवं वा वर्तते।
वस्तुविशेषसम्यगावस्थानिर्व

Example

गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
आक्रमणात् रक्षणार्थे योद्धा कवचं धारयति।