Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shift Sanskrit Meaning

अवस्थापय, चल्, परिणतिः, परिणामः, विकारः, विकारत्वम्, विक्रिया, विपरिणामः, विवर्तनम्, सृ

Definition

विकारस्य क्रिया भावो वा।
आदौ वचनं प्रवर्त्य प्रतिश्रुत्य वा अनन्तरं प्रतिनिवर्तनानुकूलः व्यापारः।
एकस्य स्थाने अपरस्य स्थापना।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
विकारस्य क्रिया।
परिवर्तनानुकूलव्यापारः।
एकं वस्तु दत्त्वा अन्यस्य वस्तुनः ग्रहणानुकूलः व्यापारः।
स्थानपरिवर्तनानुकूलः व्यापारः।
भाषाविश

Example

परिवर्तनं संसारस्य नियमः एव।
सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
त्वया सप्ताहे एकवारं शयनास्तरणं परिवर्तनीयम्।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
आधुनिकजीवनशैल्या समाजे भूरि परिवर्तनं विक्रीयते। / ""विकारहेतौ सति विक्रयन्ते येषां न चेतांसि त एव धीराः [कु 1.59]
रमा स्वस्य शीतकपाटिकां प्रत्ययच्छत्। /तिलेभ्यः प्रतियच्छत