Shiftless Sanskrit Meaning
अकर्मण्य, अकर्मा
Definition
यः न योग्यः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः असत्यं वदति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्मिन् क्षमता शक्तिः वा नास्ति।
यद
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
अनावश्यकं कार्यं मा कुरु।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
मम पार्श्वे अस
Vegetable Hummingbird in SanskritBelated in SanskritFatalist in SanskritCalendar Month in SanskritGoodness in SanskritWipeout in SanskritMischievous in SanskritConversation in SanskritContinue in SanskritWalkover in SanskritGrant in SanskritRow in SanskritUnseen in SanskritSplendid in SanskritServant in SanskritDumbstricken in SanskritObtainable in SanskritDay in SanskritConjoin in SanskritUnadulterated in Sanskrit