Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shiftless Sanskrit Meaning

अकर्मण्य, अकर्मा

Definition

यः न योग्यः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः असत्यं वदति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्मिन् क्षमता शक्तिः वा नास्ति।
यद

Example

प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
अनावश्यकं कार्यं मा कुरु।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
मम पार्श्वे अस