Shine Sanskrit Meaning
अभिविराज्, चकास्, तेजय, दीप्, द्युत्, निष्टापय, परिष्कृ, प्रकाश्, प्रतप्, भा, भास्, भ्राज्, भ्राश्, भ्लाश्, राज्, रुच्, लस्, विदीप्, विद्युत्, विभा, विभास्, विभ्राज्, विलस्, विशुभ्, व्यतिभा, शुच्, शुभ्
Definition
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
अप्रसन्नताजन्य क्रोधानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
कान्त्या प्रकाशनानुकूलः व्यापारः।
प्रकाशनानुकूलव्यापारः।
विकसितस्य अवस्था भावो वा।
Example
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
कुपायुः सः वारं वारम् अक्षिजत्।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
तस्याः मुखं तेजसा प्रकाशते।
रत्नजडितानि