Shininess Sanskrit Meaning
आभा, दीप्तिः, द्युतिः, प्रकाशः, रत्नकिरणः, रत्नदीप्तिः, रत्नद्युतिः, रत्नप्रभा
Definition
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
Example
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
Turn To in SanskritPulverize in SanskritSpace in SanskritTake Away in SanskritSmile in SanskritGet Back in SanskritDoc in SanskritShoestring in SanskritSeedy in SanskritOldster in SanskritCovering in SanskritFrog in SanskritGist in SanskritClean in SanskritUnmarried in SanskritRetrogressive in SanskritSaturday in SanskritWorry in SanskritCowpie in SanskritCoriander in Sanskrit