Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ship Sanskrit Meaning

अर्णवपोतः, कण्ठालः, जलयानम्, तरन्ती, नावः, नौ, नौका, परिप्लवः, पोत्रम्, प्र+इष्, बोहित्थः, बोहित्थम्, मङ्गिनी, रोकम्, वार्बटः, वार्वटः, विसृज्, समुद्रयानम्

Definition

क्षेत्रार्थे करः।
नद्यादि-सन्तरणार्थम् काष्ठादिभिः विनिर्मितः यानविशेषः।
यानविशेषः तद् यानं येन मनुष्यादयः आकाशमार्गेण ईप्सितस्थानं गन्तुं शक्नुवन्ति।
यन्त्रचालितं तत् यानं यद् समुद्रं गच्छति।
वस्त्रस्य वयनम् ।
प्रज्वलनार्थे जीर्णै पुरातनैः वा वस्त्रैः निर्मितं किञ्चन वस्तु ।

Example

सामन्तयुगे सामन्तान् यदि क्षेत्रकरं न दद्यात् तर्हि ते कृषकाणां क्षेत्रम् आहरन्ति स्म।
विदुरेण प्रेषितः नरः मनोमारुतगामिनीं सर्ववातसहां यन्त्रयुक्तां नावं दर्शयामास।
सः विमानेन मुम्बईतः राजधानीं दिल्लीम् अगच्छत्।
ह्यः अस्माभिः भारतदेशस्य नौसेनायाः विराट इति