Ship Sanskrit Meaning
अर्णवपोतः, कण्ठालः, जलयानम्, तरन्ती, नावः, नौ, नौका, परिप्लवः, पोत्रम्, प्र+इष्, बोहित्थः, बोहित्थम्, मङ्गिनी, रोकम्, वार्बटः, वार्वटः, विसृज्, समुद्रयानम्
Definition
क्षेत्रार्थे करः।
नद्यादि-सन्तरणार्थम् काष्ठादिभिः विनिर्मितः यानविशेषः।
यानविशेषः तद् यानं येन मनुष्यादयः आकाशमार्गेण ईप्सितस्थानं गन्तुं शक्नुवन्ति।
यन्त्रचालितं तत् यानं यद् समुद्रं गच्छति।
वस्त्रस्य वयनम् ।
प्रज्वलनार्थे जीर्णै पुरातनैः वा वस्त्रैः निर्मितं किञ्चन वस्तु ।
Example
सामन्तयुगे सामन्तान् यदि क्षेत्रकरं न दद्यात् तर्हि ते कृषकाणां क्षेत्रम् आहरन्ति स्म।
विदुरेण प्रेषितः नरः मनोमारुतगामिनीं सर्ववातसहां यन्त्रयुक्तां नावं दर्शयामास।
सः विमानेन मुम्बईतः राजधानीं दिल्लीम् अगच्छत्।
ह्यः अस्माभिः भारतदेशस्य नौसेनायाः विराट इति
Rumour in SanskritProfits in SanskritCharioteer in SanskritDeficiency in SanskritLower Rank in SanskritTwain in SanskritLanded Estate in SanskritOath in SanskritGround in SanskritCitrus Decumana in SanskritBeautify in SanskritProsecution in SanskritStuff in SanskritRarely in SanskritTaciturnly in SanskritCocoanut in SanskritTyrannical in SanskritTaking Into Custody in SanskritSlake in SanskritExistence in Sanskrit