Shiva Sanskrit Meaning
ईशः, ईशानः, ईश्वरः, उग्रः, कपर्दी, कपालभृत्, कृत्तिवासाः, कृशानुरेताः, कैलासनिकेतनः, खण्डपरशुः, गिरिशः, गिरीशः, चन्द्रशेखरः, त्रिपुरा, त्रिलोचनः, त्र्यम्बकः, धूर्जटिः, नीललोहितः, पशुपतिः, पिनाकपाणिः, पिनाकी, प्रथमाधिपः, फणधरधरः, भर्गः, भूतेशः, महादेवः, महेश्वरः, मृडः, मृत्यञ्जयः, वामदेवः, विरूपाक्षः, शङ्करः, शम्भुः, शितिकण्ठः, शिवः, शूली, श्रीकण्ठः, सर्वः, सर्वज्ञः, स्मरहरः, हरः, हिमाद्रितनयाप
Definition
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
Example
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
Iraqi in SanskritOft in SanskritMar in SanskritMark in SanskritWart in SanskritAtrocious in SanskritDevolve in SanskritCleanness in SanskritXxiii in SanskritDriblet in SanskritOpen in SanskritStock in SanskritOrganic Structure in SanskritOfficer in SanskritEncouragement in SanskritConflate in SanskritInformation Technology in SanskritCultivatable in SanskritResolve in SanskritDrill in Sanskrit