Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shiver Sanskrit Meaning

आहृष्, उद्विज्, उद्वेप्, कम्पनम्, त्रस्, प्रवेप्, प्रव्यथ्, विप्, संत्रस्, सम्प्रकम्प्, संविज्

Definition

शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
कम्पयुक्तः।
सूक्ष्मं वा ईषत् कम्पनम्।

Example

शीतेन सः आहृष्यति।
वैद्यः नाड्याः स्पन्दनं परिशील्य व्याधिं जानाति।