Shock Sanskrit Meaning
अकस्मात् क्षुभ्, आकस्मिकत्रासं कृ, क्षुभ्, बीभत्सं जन्, मानसिकाघातः, विक्षुभ्, संक्षुभ्
Definition
भयोपजनितः कम्पनानुकूलः आकस्मिकः व्यापारः।
यः विस्मयान्वितः।
चकितस्य भावः ।
मासार्थे पशुपक्षिणोः हननस्य सा क्रिया यस्याम् अस्त्रस्य एकेन एव आघातेन तं घ्नन्ति।
मनसि जातो भूतो वा आघातः।
Example
क्वचित् रात्रौ दुःस्वप्नं दृष्ट्वा बालाः क्षुभ्यन्ति।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
अकस्मात् ध्वनिं श्रुत्वा बालकस्य चकनम् आश्चर्यकारकं नास्ति ।
यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
Hemorrhoid in SanskritEight in SanskritHusband in SanskritImproper in SanskritBat in SanskritImproper in SanskritAcid in SanskritSongstress in SanskritForemost in SanskritVitriol in SanskritMale Child in SanskritTheism in SanskritVary in SanskritImproper in SanskritAgni in SanskritSynopsis in Sanskrit32nd in SanskritMember in SanskritGive Chase in SanskritMother Tongue in Sanskrit