Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shock Sanskrit Meaning

अकस्मात् क्षुभ्, आकस्मिकत्रासं कृ, क्षुभ्, बीभत्सं जन्, मानसिकाघातः, विक्षुभ्, संक्षुभ्

Definition

भयोपजनितः कम्पनानुकूलः आकस्मिकः व्यापारः।
यः विस्मयान्वितः।
चकितस्य भावः ।
मासार्थे पशुपक्षिणोः हननस्य सा क्रिया यस्याम् अस्त्रस्य एकेन एव आघातेन तं घ्नन्ति।
मनसि जातो भूतो वा आघातः।

Example

क्वचित् रात्रौ दुःस्वप्नं दृष्ट्वा बालाः क्षुभ्यन्ति।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
अकस्मात् ध्वनिं श्रुत्वा बालकस्य चकनम् आश्चर्यकारकं नास्ति ।
यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।