Shoe Sanskrit Meaning
उपानत्, नालः, पादत्राण, पादुका, पादूः, पापोश
Definition
पटहसदृशम् एकम् वाद्यम्।
स्रवितुम् उत्सर्जनार्थे सा नलिकाकारा संरचना यस्यां द्रवः अस्ति।
चर्मादिनिर्मितपादकोषः।
काष्ठस्य कीलयुक्तं पादत्राणम्।
क्षुपस्य शाखा।
लोहसुषेः अग्रभागः यस्मात् गुल्लिका निस्सरति।
लोहस्य अर्धचन्द्राकृती भागः यः पशूनां पदेषु स्थाप्यते।
रज्जोः आकारस्
Example
तस्मै नालवाद्यस्य वादनं रोचते।
अस्माकं शरीरे नैकाः प्रणाल्यः सन्ति।
वर्षाकाले किमर्थं वस्त्रस्य पादत्राणं परिधास्यसि।
महात्मा पादुके धृतवान्।
बालकः क्षुपस्य काण्डम् उद्भिनत्ति।
गुल्लिकायाः निस्सरणाद् अनन्तरम् अपि नालिकायाः धूमः
Limit in SanskritInefficiency in SanskritKnap in SanskritIll Will in SanskritBlind in SanskritDiscerning in SanskritDecorate in SanskritPrivate Instructor in SanskritPrimal in SanskritAccount in SanskritCastrate in SanskritNasal Cavity in SanskritAcquaintanceship in SanskritWealthy Person in SanskritGain Ground in SanskritPleat in SanskritSorrowfulness in SanskritResistance in SanskritMenu in SanskritWeeping in Sanskrit