Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shoot Sanskrit Meaning

अङ्कुरय, उद्भिद्, प्ररुह्, प्रोद्भिद्, व्ययीकृ, व्यय्, स्फुट्

Definition

स्थितस्य गतिविषयकप्रेरणात्मकः व्यापारः।
बीजात् नूतनोत्पन्नतृणादिः।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
वन्यपश्वादीनाम् हननम्।
बीजपुटम् उद्भिद्य बीजात् प्रथमतृणस्य आरोहणानुकूलः व्यापारः।
क्रोधानुकूलः व्यापारः।
नूतनपक्षोद्भवनानुकूलः व्यापारः।
विशिष्य अस्त्रशस्त्रादीनां कमपि उद्दिश्य प्रवर्तनानुकूलः व्यापारः।
वनस्पतीनां मुकुलविकसनानुकूलः व्यापार

Example

सः स्थगितं यन्त्रं समचालयत्।
क्षेत्रे चणकस्य अङ्कुरान् दृश्यन्ते।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
प्राचीनकालीनः नृपः वनेषु मृगयाम् अकरोत्।
क्षेत्रे गोधूमाः अङ्कुरयन्ति।
स्वनिन्दां श्रुत्वा सः कुप्यति।
कुक्कुटाः पत्त्रयन्ति।
रामः रावणम् उद्दिश्य अमोघम् अस्त्रं प्रयुयोज।
नूतनायां पुष्पवाटिकायां क्