Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shore Sanskrit Meaning

कच्छः, कूलम्, तटः, तटम्, तीरम्, रोधः

Definition

कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
आयतेः अन्तः।
नद्याः जलाशयस्य वा समीपस्थानम्।
वस्त्रस्य सः अन्तीमः भागः यस्मिन् वस्त्रं शोभयितुं विविधानां प्रकाराणां वस्तूनि वर्तन्ते ।

Example

अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
बाणस्य आघातेन खगः आहतः।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्।
कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
सः नद्याः तीरे नौकां प्रतीक्षते।
तस्याः पोशाखस्य वस्त्रदशायां सुन्दरः तन्तुः अस्ति ।