Short Sanskrit Meaning
अदूरदर्शिन्, अल्पदर्शिन्, वामन
Definition
यः भविष्यं न चिन्तयति।
यस्य मात्रा अधिका नास्ति।
यस्य शरीरं सामान्यापेक्षया लघु अस्ति।
यस्य मूल्यम् न्यूनं जातम्।
यः पश्चात् जातः।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
विष्णोः अवतारः यः बलिं वञ्चयितुम् अभवत्।
मात्राकारविस्तारादिदृशा
Example
अदूरदर्शी व्यक्तिः व्यसनैः ग्रसते।
उपक्रीडायां वामनस्य क्रीडां दृष्ट्वा बालकाः मुदिताः।/ प्रांशु लभ्ये फले मोहात् उद्हाहुरिव वामनः।
लक्ष्मणः रामस्य अनुजः भ्राता आसीत्।
वामनः पुरुषः उत्प्लवनेन वृक्षस्य शाखां ग्रहीतुं प्रयतते।
Looking At in SanskritMaimed in SanskritArcher in SanskritReverse in SanskritOpenly in SanskritDemented in SanskritPossibleness in SanskritHaze in SanskritHook in SanskritKerosine Lamp in SanskritGrass in SanskritSombreness in SanskritDust Devil in SanskritSecretarial Assistant in SanskritUnspoken in SanskritGentle in SanskritReject in SanskritVirginal in SanskritCountersign in SanskritVacate in Sanskrit