Shot Sanskrit Meaning
वाक्ताडनम्
Definition
यद् दातुं शक्यते।
अवशिष्टत्वेन देयः।
लघु अश्म।
रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
आघातनस्य क्रिया।
आलोकलेखयन्त्रेण कारितं चित्रम्।
दूरदर्शनप्रसारणे यद् दृश्यते।
(अधिवेशनं,सभादिनां विषये)यस्
Example
एषः मम देयः राशिः।
रामः प्रत्यर्पणीयम् ग्रहं प्रत्यर्पयितुं प्रतिश्रुतवान्।
यदा अश्मना युक्ते मार्गे पादत्राणेन विना गम्यते तदा अश्मरी निस्तुदति।
कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
Rapid in SanskritBest in SanskritBellow in SanskritManifesto in SanskritGuinea in SanskritSexual Activity in SanskritSorrow in Sanskrit60 Minutes in SanskritShe-goat in SanskritHg in SanskritIrregularity in SanskritLotus in SanskritRoom in SanskritAesthetic in SanskritShine in SanskritPoor in SanskritToothless in SanskritTunnel in SanskritGeneration in SanskritBetel Nut in Sanskrit