Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shout Sanskrit Meaning

अपभाष्, आक्रुश्

Definition

धनुषः सूत्रं यस्य साहाय्येन बाणान् क्षिपन्ति।
उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
कमपि आहूय उच्चैः कृतं सम्बोधनम्।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।
उच्चैः स्वरेण भाषणस्य क्रिया भावो वा।

उच्चैर्भाषणानुकूलव्यापारः।
चीत्कारेण उद्भूतः शब्दः।

Example

शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
सः ज्यां बध्नाति।
सः सज्जनाय गर्हति।
स्वामिनः हूतिं श्रुत्वा दासः वेगेन आगतः।
ननु गृहे एव नर्दसि बहिः मौनं धारयसि।
किमर्थं सा क्रोशं करोति।

किमर्थम् आक्रोशसि।