Shovel Sanskrit Meaning
कठिनकः, कठिनम्, खनित्रकम्, खनित्रम्, खात्रम्, फालः, वण्टालः, वण्ठालः, वण्डालः
Definition
तृणादीनां त्वक्षणार्थे उपयुक्तम् उपकरणम्।
एकः कण्टकयुक्तः वृक्षः यस्य फलस्य कवचम् अतीव कठिनं तथा च श्लक्ष्णम् अस्ति।
बिल्ववृक्षस्य फलं यद् रसयुक्तम् अस्ति।
एकम् उपकरणं येन मृत्तिकादि उन्नीय अन्यत्र स्थाप्यते अथवा अन्यद् किमपि वस्तुः तस्मिन् पूरयते।
वनस्पतिविशे
Example
सः दात्रेण तृणं त्वक्षति।
बिल्वस्य पत्राणि त्रिपत्रकाणि संयुक्तानि तथा च गन्धयुक्तानि सन्ति।
बिल्वस्य पेयम् उदरस्य कृते उपकारि अस्ति।
सः खनित्रेण अङ्गारम् उन्नीय कण्डोले स्थापयति।
लता वृक्षस्य आधारेण वर्धते।
कृषकः लेशिकेन तृणं छिन्नति ।
चर्मकारः स्वस्य आराम् अन्विषत
Unusual in SanskritBuss in SanskritUncontrollable in SanskritCream in SanskritAfterwards in SanskritFob in SanskritCovering in SanskritEighteen in SanskritHarry in SanskritWuss in SanskritEmbracement in SanskritJuiceless in SanskritMortal in SanskritHearing Loss in SanskritInsect in SanskritQuarrel in SanskritPair in SanskritWeight in SanskritCover in SanskritGambler in Sanskrit