Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Show Sanskrit Meaning

दर्शय्, मिथ्याचारः

Definition

वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
ज्ञातुमिच्छा।
दम्भयुक्तम् आचरणम्।
समाचारसूचनादिभिः ज्ञापनानुकूलः व्यापारः।
चाक्षुषज्ञानभवनानुकूलः व्यापारः।
दर्शनप्रेरणानुकूलः व्यापारः।
भिन्नानां वस्तूनां जनान् दर्शयितुम् एकत्रीकरणम्।
विधिपूर्वकशिक्षानुकूलः व्यापारः।
कस्यचन कार्यस्य वस्तुनः विषये वा ज्ञापनानुकूलः व्यापारः।
कस्यचन विषयस्य अवबोधनानुकूलः व्यापा

Example

रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
बालकस्य मनसि जिज्ञासा वर्तते।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
सः मह्यम् अकथयत् सः कार्यं त्यक्त्वा गच्छति।
अत्र हस्तशिल्पस्य प्रदर्शनी अस्ति।
सः माम् पाकविधिम् अशिक्षत्।
सः अचीकथत