Show Sanskrit Meaning
दर्शय्, मिथ्याचारः
Definition
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
ज्ञातुमिच्छा।
दम्भयुक्तम् आचरणम्।
समाचारसूचनादिभिः ज्ञापनानुकूलः व्यापारः।
चाक्षुषज्ञानभवनानुकूलः व्यापारः।
दर्शनप्रेरणानुकूलः व्यापारः।
भिन्नानां वस्तूनां जनान् दर्शयितुम् एकत्रीकरणम्।
विधिपूर्वकशिक्षानुकूलः व्यापारः।
कस्यचन कार्यस्य वस्तुनः विषये वा ज्ञापनानुकूलः व्यापारः।
कस्यचन विषयस्य अवबोधनानुकूलः व्यापा
Example
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
बालकस्य मनसि जिज्ञासा वर्तते।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
सः मह्यम् अकथयत् सः कार्यं त्यक्त्वा गच्छति।
अत्र हस्तशिल्पस्य प्रदर्शनी अस्ति।
सः माम् पाकविधिम् अशिक्षत्।
सः अचीकथत
Involvement in SanskritExpulsion in SanskritIncautiously in SanskritTake in SanskritTitty in SanskritDissenter in SanskritFoul in SanskritMultitudinous in SanskritOccultation in SanskritLower-ranking in SanskritDismiss in SanskritBill in SanskritMollify in SanskritSheen in SanskritS in SanskritHook Up With in SanskritGive The Axe in SanskritNudeness in SanskritDisuse in SanskritSaddhu in Sanskrit