Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shower Sanskrit Meaning

अभिवृष्, आसारः, धारासम्पातः, धारासारः, प्रदर्शकः, वर्षः, वर्ष्, वृष्, वृष्टिः

Definition

उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
मेघेभ्यः जलस्य भूमिम् अभि अधोदिशं वा पतनानुकूलः व्यापारः।
वायुप्रचालनेन निस्तुषीकरणानुकूलः व्यापारः।
जलबिन्दुपतनम्।

मानवनिर्मितं यन्त्रं यस्मात् बलतन्त्रेण जलस्य प्रोक्षणं भवति।
केषामपि वस्त्वादीनां वर्षणम्।
अभितः ऊर्ध्वदिक्तः वा अधोदिशं भूरिमात्रायां पतनानुकूलः व्या

Example

सः सज्जनाय गर्हति।
अद्य प्रातःकालतः एव सततं वर्षति।
क्षेत्रे कृषकः धान्यं निष्पुनाति।

उद्याने धारायन्त्रात् आगतं जलं नानावर्णयुक्तम् अस्ति।
भक्तैः महात्मनि पुष्पाणां वृष्टिः कृता।
भूतायां च आकाशवाण्यां सत्वरं पुष्पाणि अवर्षन्।
इन्द्रः स्वसामर्थ्यं प्रदर्शयितुं महता ओघे