Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Showery Sanskrit Meaning

वर्षाकालीन, वार्षिक, वार्ष्य

Definition

गृहादौ प्रान्ते धारणं दारुपङ्क्तिः।
वर्षाकालसम्बन्धी।
वृष्टिनिवारणार्थावरणविशेषः

Example

सः प्रग्रीवे खेलति
वर्षाकालीनः ऋतुः विलोभनीयः।
वर्षावारणार्थं तेन छत्रं परिवृत्तम्।/ ""विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा""[श क]