Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shrill Sanskrit Meaning

कर्णभेदिन्, कर्णवेधिन्

Definition

तेजोयुक्तम्।
बलेन सह।
यस्य स्वादः तीक्ष्णः अस्ति।
सामान्यात् उन्नतः।
स्थिरया दृष्ट्या।
निमेषरहितः।

अन्येषां कृते पीडाजनकं वचनम्।
अतीव उच्चैः।(ध्वनि)
उच्चैः प्रयुक्तः स्वरः।

Example

अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।
शिशुः पितरम् अनिमेषदृष्ट्या पश्यति।
सा आगन्तुकं अनिमेषाभ्यां नेत्राभ्यां पश्यति।

तस्य कट्वी वाण