Shrink Sanskrit Meaning
आकुंच्, आङ्कुच्, तञ्च्, त्वञ्च्, परिशुष्, प्रतिसंवेष्ट्, प्रविश्, मनोरोगतज्ञः, संकुच्, संक्षिप्, सङ्कुच्, सङ्क्षिप्, संपीड्, समाकृष्, सम्पीड्, संहृ
Definition
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
आदौ वचनं प्रवर्त्य प्रतिश्रुत्य वा अनन्तरं प्रतिनिवर्तनानुकूलः व्यापारः।
एकस्मिन् स्थाने संलीनानुकूलः व्यापारः।
प्रसृतस्य पदार्थस्य आकुञ्चनानुकूलः व्यापारः।
Example
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
कर्पासात् निर्मितानि वस्त्राणि प्रथमे प्रक्षालने संकुच्यन्ते एव।
वस्त्राणि सम्यक् न स्थाप्यन्ते चेत् तानि संकोचन्ते।
जटिलीकृत्य रज्जुः संकोचति।
सर्फफेनकेन वस्त्रेषु वर्तमानाः कलङ्काः अपगच्छन्ति।
त्वचः संकुचनात् शिरसि तिस्रः स्पष्टाः रेखाः दृश्यन्ते।