Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shrivel Sanskrit Meaning

परिशुष्, प्रतिसंवेष्ट्, प्रविश्

Definition

कान्तेः तेजोहानानुकूलव्यापारः।
पुष्प-पत्र-क्षुपादीनां उच्छुष्कीभवनानुकूलः व्यापारः।
एकस्मिन् स्थाने संलीनानुकूलः व्यापारः।
प्रसृतस्य पदार्थस्य आकुञ्चनानुकूलः व्यापारः।
आकर्षणेन विस्तारप्रतियोगिभवनानुकूलः व्यापारः।
संकोचस्य क्रिया।

Example

दुर्वार्तां श्रुत्वा तस्य मुखम् अम्लायत।
अत्युष्णतया केचन क्षुपाः पर्यम्लायन्।
कर्पासात् निर्मितानि वस्त्राणि प्रथमे प्रक्षालने संकुच्यन्ते एव।
वस्त्राणि सम्यक् न स्थाप्यन्ते चेत् तानि संकोचन्ते।
जटिलीकृत्य रज्जुः संकोचति।
त्वचः संकुचनात् शिरसि तिस्रः स्पष्टाः रेखाः दृश्यन्ते।