Shun Sanskrit Meaning
परिवर्जय, परिहृ, विवर्जय
Definition
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
अपनयनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
व्याधिविपत्त्यादिषु हाननिवारणानुकूलव्यापारः।
वर्जनानुकूलः व्यापारः।
चेतसः अप्रमत्तानुकूलः व्यापारः।
अपसरणस्य पृथक्करणस्य वा क्
Example
पापानामनुपत्तये प्रायश्चित्तम्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
ईश्वरः सर्वेषां दुःखम् अपहरति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
क्षये मरणासन्नत्वे सत्यपि रोहितः आत्मानम् अत्रायत।
अहं दुर्जनसङ्गतिं परिहरामि।
अहं भवद्भ्यः प्रत्यादेशं ददामि यत् भवान्
Endeavour in SanskritHeat Energy in SanskritCritique in SanskritDozen in SanskritAuthoritarian in SanskritLight in SanskritAtomic Number 80 in SanskritMantrap in SanskritDiet in SanskritQuintuplet in SanskritHazardous in SanskritBeset in SanskritButea Frondosa in SanskritPreparation in SanskritExamine in SanskritFrightening in SanskritHonest in SanskritBully in SanskritAll Of A Sudden in SanskritOlfactory Organ in Sanskrit