Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shun Sanskrit Meaning

परिवर्जय, परिहृ, विवर्जय

Definition

कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
अपनयनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
व्याधिविपत्त्यादिषु हाननिवारणानुकूलव्यापारः।
वर्जनानुकूलः व्यापारः।
चेतसः अप्रमत्तानुकूलः व्यापारः।
अपसरणस्य पृथक्करणस्य वा क्

Example

पापानामनुपत्तये प्रायश्चित्तम्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
ईश्वरः सर्वेषां दुःखम् अपहरति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
क्षये मरणासन्नत्वे सत्यपि रोहितः आत्मानम् अत्रायत।
अहं दुर्जनसङ्गतिं परिहरामि।
अहं भवद्भ्यः प्रत्यादेशं ददामि यत् भवान्