Shut Sanskrit Meaning
अवरुध्, आवृ, निरुध्, संवृ
Definition
यस्मिन् रोधः जातः।
यः साधुः नास्ति।
दुःखं विरोधम् असन्तोषं वा प्रदर्शयितुं कार्यालयादीनां कर्मकरैः जनैः वा आपणकादीनां पिधानस्य क्रिया।
नद्यादीषु जलबन्धनार्थे विनिर्मिता भित्तिसदृशी रचना।
वस्त्रबन्धनार्थे वर्तमाना रज्जुः।
तद् वस्तु येन किमपि बध्यते।
वस्त्रस्य सा रज्जुः या शरीरे सम्यक्तया वस्त्रधारणार्थे उपयुक्ता अस्ति।
Example
सः अवरुद्धां धारां स्वच्छीकरोति।
नद्यां सेतोः बन्धनं कृत्वा विद्युत् निर्मीयते।
अधोबन्धने ग्रन्थिः जाता अतः कर्तितम्।
छात्रावासस्य द्वारं अष्टवादने एव पिहितं वर्तते।
सः इदानीमपि पादत्रस्य काचनं बद्धुम् असमर्थः।
माता बालकस्य वस्त्रस्य बन्धं बध्नाति।
गतिहीनं कार्यं पुनः आरब्
Viridity in SanskritXl in SanskritHigh Court in SanskritIchor in SanskritSaltpetre in SanskritInfant in SanskritSpring Up in SanskritInferiority in SanskritBoil in SanskritPlaintiff in SanskritDigestive System in SanskritShine in SanskritFox in SanskritConstipation in SanskritUnclean in SanskritConciliate in SanskritImmix in SanskritMulct in SanskritLustrous in SanskritStealer in Sanskrit