Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shuttle Sanskrit Meaning

तसरः, त्रसरः, नाडीचीरम्, पिच्छकन्दुकम्, मल्लिकः, सूत्रयन्त्रम्, सूत्रवेष्टनम्

Definition

सूत्रवेष्टनार्थे तन्त्रवायोपकरणविशेषः।
लोहस्य उपकरणविशेषः यः तन्तुवायैः उपयुज्यते।

Example

त्रसरेण विना तन्त्रवायोपकरणं शून्यवत् भवति।
तुरी अनुमानतः गजं यावत् दीर्घा भवति।