Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shuttlecock Sanskrit Meaning

पिच्छकन्दुकम्

Definition

यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
पक्षचञ्चुयुक्तः स्त्रीत्वविशिष्टः पक्षी।
बैडमिण्टन इति क्रीडायाम् उपयुज्यमानं वस्तु।

Example

तडागे नैके चित्राः खगाः सन्ति।
द्वाह्नावेक रात्रिश्च पक्षिणीत्यभिधीयते।
तेन पिच्छकन्दुकं क्रीतम्।