Shy Sanskrit Meaning
पलङ्कट, भीरुभीरु, लज्जाशील, शारद, शालीन, संविग्न, ह्रीण, ह्रीत, ह्लीकु
Definition
यः स्वभावतः लज्जावान् अस्ति।
रक्तवर्णीयः पदार्थः यः विशिष्टे वृक्षे रक्तवर्णीयाभिः कृमिभिः निर्मीयते।
यस्य मात्रा अधिका नास्ति।
यस्य मूल्यम् न्यूनं जातम्।
व्याघ्रजातीयः ग्राम्यपशुः यः व्याघ्रात् लघुः अस्ति।
धातुविशेषः यः वह्नियोगेन लज्जते इव त्र
Example
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
दुर्योधनेन पाण्डवान् हन्तुं लाक्षायाः गृहं निर्मितम्।
मार्जारः मूषकं हरति।
स्पर्शात् लघुकण्टक्याः पर्णाः आकुञ्चन्ति।
यथा सिंहः हस्तिगणं निहन्ति तथा त्रपुः अखिलमेहवर्गं निहन्ति।
बुद्धिहीनान् बालकान्
Belly Laugh in SanskritContribution in SanskritRecipient in SanskritTry in SanskritBowstring in SanskritNepalese Rupee in SanskritHusbandman in SanskritTamarindus Indica in SanskritLicensed in SanskritEngrossed in SanskritDisorganized in SanskritSavor in SanskritCognize in SanskritCruelty in SanskritRiotous in SanskritUnwavering in SanskritPrick in SanskritC in SanskritRemark in SanskritImitation in Sanskrit