Side Sanskrit Meaning
गणः, दलः, पक्षः, पार्श्वः, पार्श्वम्, प्रस्तारः, फलकम्, भुजः, भुजा, स्तरः
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
अवयवविशेषः,मनुष्यपश्वादीनां रीढकात् उरस्थिपर्यन्तं द्वादशनाम् पर्शुवत् अर्धवृत्ताकाराणाम् अस्थीनां यः पञ्जरः अस्ति तदवयवः अस्थिविशेषः।
खगादीनाम् अवयवविशेषः।
भुजस्य कोटरः।
विशेषस्थितौ दक्षिणतः वामतः वा विस्तारः।
आयत
Example
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
कुपोषितस्य पर्शुका विशेषेण दृश्यते।
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
तस्य भुजकोटरे विस्फोटः जातः।
श्यामः मम पार्श्वे उपाविशत्।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्।
विद्याधराः नभसि चरन्तिः।
सः उ
Fatigue in SanskritStake in SanskritLoofah in SanskritAntonymy in SanskritDark in SanskritToothsome in SanskritIssue in SanskritHelpless in SanskritWords in SanskritHabiliment in SanskritOrgan in SanskritDrape in SanskritBreak in SanskritPillage in SanskritSurplus in SanskritSoft Soap in SanskritSensation in SanskritPascal Celery in SanskritTropics in SanskritJohn Barleycorn in Sanskrit