Sieve Sanskrit Meaning
शुध्
Definition
चूर्णादिसम्मार्जनयन्त्रम्।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चूर्णस्य पिष्टस्य वा वस्रादिभिः शोधनानुकूलव्यापारः।
रज्ज्वा पादादीनां बन्धनानुकूलः व्यापारः।
जालन्या कटाहात् पदार्थानां स्थापनानुकूलः व्यापारः।
द्रवस्थानां घनपदार्थानां विलगीकरणानुकूलव्यापारः।
द्रवस्थानां घनपदार्थानां वस्त्रेण शोधन्या वा विलगीकरणस्य क्रिया।
Example
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
सः रोगार्तायै महिष्यै सूच्यौषधं दातुम् आदौ तस्याः अग्रौ पादौ रज्ज्वा अबध्नात्।
माता शोधन्या चायं शुध्यति।
सीमा आमिक्षायाः शोधनं करोति।
Awful in SanskritCan in SanskritAttain in SanskritBabe in SanskritClean in SanskritJune in SanskritArcdegree in SanskritDispute in SanskritLxxxvi in SanskritCutting in SanskritDemerit in SanskritConflate in SanskritWake in SanskritWorm in SanskritWork-shy in SanskritAcknowledgment in SanskritAdjudicator in SanskritCrocus Sativus in SanskritGreed in SanskritGanges River in Sanskrit