Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sieve Sanskrit Meaning

शुध्

Definition

चूर्णादिसम्मार्जनयन्त्रम्।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चूर्णस्य पिष्टस्य वा वस्रादिभिः शोधनानुकूलव्यापारः।
रज्ज्वा पादादीनां बन्धनानुकूलः व्यापारः।
जालन्या कटाहात् पदार्थानां स्थापनानुकूलः व्यापारः।
द्रवस्थानां घनपदार्थानां विलगीकरणानुकूलव्यापारः।
द्रवस्थानां घनपदार्थानां वस्त्रेण शोधन्या वा विलगीकरणस्य क्रिया।

Example

सः चालन्या गोधूमचूर्णं सम्मार्जयति।
सः रोगार्तायै महिष्यै सूच्यौषधं दातुम् आदौ तस्याः अग्रौ पादौ रज्ज्वा अबध्नात्।
माता शोधन्या चायं शुध्यति।
सीमा आमिक्षायाः शोधनं करोति।