Sight Sanskrit Meaning
आलोकनम्, ईक्षणम्, चयः, दर्शनम्, दृष्टिः, धृषुः, निध्यानम्, निभालनम्, निर्व्वर्णनम्, प्रकरः, राशिः, संहतिः
Definition
रूपकादिभ्यः दृक्पातविषयरचना।
यस्य ज्ञानं नेत्रेण जायते।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
द्रष्टुं योग्यः।
कस्मिन् अपि प्रदेशे सर्वतोभावेन पुनः पुनः भ
Example
रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः चित्रम् अपश्यत्।
Bosom in SanskritMantrap in SanskritNorthland in SanskritFix in SanskritChase in SanskritDistracted in SanskritBowel Movement in SanskritHunchbacked in SanskritCertainly in SanskritDose in SanskritBedroom in SanskritHorrid in SanskritDoubt in SanskritOld Age in SanskritAditi in SanskritCommon Pepper in SanskritLament in SanskritFatihah in SanskritSexual Practice in SanskritSparrow in Sanskrit