Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Signal Sanskrit Meaning

सङ्केतः, सङ्केतनम्

Definition

स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
यद् सदृशं अन्यद् नास्ति।
येन प्रतिष्ठा लब्धा।
यः कयापि विशेषतया युक्तः अस्ति।
यः सामान्यः नास्ति।
कस्यचित् कार्यं प्रारब्धम् अनारब्धम् वा तस्य आरम्भः कदा भविष्यति इत्येतासां सूचनम्।
तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा

Example

कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
सः विशिष्ट कर्म एव करोति।
यानस्य चालनसमये सङ्केतः अवधातव्यः।
ह्यः वित्तागारे जातस्य चौर्यस्य कोऽपि सङ्केतः न प्राप्तः।
नायिका सङ्