Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Signifier Sanskrit Meaning

रूपम्

Definition

यः भाषणे कुशलः अस्ति।
यः तत्वं प्रतिपादयति।

यः पठति पठित्वा श्रावयति वा ।
व्याकरणशास्त्रानुसारेण तथा भाषाविज्ञानानुसारेण शब्दस्य त्रिषु प्रकारेषु एकः यः अभिधावृत्त्या अर्थान् बोधयति ।
शब्दविशेषः येन वस्तुनः अर्थस्य बोधः भवति ।

Example

पण्डितहरिशङ्करमहोदयः कुशलः वक्ता अस्ति।

कृष्णकथायाः वाचकस्य तन्मयता दर्शनीया आसीत् ।
एकम् द्वे त्रीणि इत्यादयः शब्दाः सङ्ख्यायाः वाचकाः सन्ति ।
गौः इति शब्दः जातेः वाचकः अस्ति न तु व्यक्तेः ।