Silent Sanskrit Meaning
अघोष, अशब्द, निःशब्द, शब्दरहित, शब्दहीन
Definition
यस्मिन् गतिः नास्ति।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
यः मौनव्रतं धारयति।
यः किमपि न वदति।
ध्वनिहीना अवस्था भावो वा।
मूकम् इव।
उच्च
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
ब्रह्म एकम् एव।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
अस्माकं ग्रामे एकः मौनी साध
In Real Time in SanskritClever in SanskritDeliver in SanskritProve in SanskritLucidness in SanskritWearable in SanskritUprooter in SanskritUnrelated in SanskritRuin in SanskritTail in SanskritArithmetic in SanskritHit in SanskritGarner in SanskritBank in SanskritGeology in SanskritObnoxious in SanskritSinlessness in SanskritShanty in SanskritBit in SanskritGanges in Sanskrit