Silk Sanskrit Meaning
काशिः, कीटजम्, कोमलम्, कौशिकम्, कौशेयकम्, बादरम्, वार्दरम्
Definition
पट्टसूत्रात् जातं वस्त्रम्।
कौशिकेन विनिर्मितम्।
कृमिकोशात् प्राप्तः सः तन्तुः यः चकस्ति तथा दृढः अस्ति।
एकः बृहत् वृक्षः यस्मिन् रक्तपुष्पाणि भवन्ति।
Example
कोमलम् वस्त्रं धृतवतिः नर्तिका नृत्यति।
तेन कौशेयं वस्त्रं परिधृतम्।
एतद् पटसूत्रात् विनिर्मीतम् वस्त्रम् अस्ति।
शाल्मल्याः फलस्य अधोभागे कार्पासः भवति।
Proposed in SanskritFemale in SanskritManuscript in SanskritCurcuma Domestica in SanskritPaying Attention in SanskritSulphur in SanskritGreed in SanskritLeafless in SanskritBegin in SanskritVacate in SanskritPill in SanskritUnbelieving in SanskritNumber in SanskritRevenue in SanskritConflate in SanskritTour Guide in SanskritAuthorized in SanskritTympanum in SanskritKicking in SanskritGayly in Sanskrit