Silver Sanskrit Meaning
अकूप्यम्, इन्दुलोहकम्, खर्जुरम्, खर्जूरम्, चन्द्रलौहम्, चन्द्रहासम्, तारम्, दुर्वर्णम्, धौतम्, ब्राह्मपिङ्गा, महाशुभ्रम्, रजतमुद्रा, रजतम्, राजरङ्गम्, रूप्यम्, रौप्यम्, वाक्चतुर, वाक्पटु, शुक्लम्, शुभ्रम्, श्वेतकम्, श्वेतम्, सितम्
Definition
वर्णविशेषः।
रजतस्य मुद्रा।
रजतस्य पात्रम्।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
यः वाचि पटुः।
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
मुगलकाले रजतमुद्रा प्रचलिता आसीत्।
नैके राजानः भोजनार्थे रजतपात्राणि उपायुञ्जत।
सा रजतस्य अलङ्कारान् धारयति।
वाक्पटुः रमेशः वाक्चातुर्येण सर्वान् मोहयति।
Rapidity in SanskritOmen in SanskritRoll Up in SanskritBodily in SanskritCogent in SanskritRuby in SanskritFemale Person in SanskritOvate in SanskritForeigner in SanskritFive in SanskritHuntsman in SanskritSaccharum Officinarum in SanskritEye in SanskritKiss in SanskritDiscernible in SanskritLit in SanskritBright in SanskritUse in SanskritAditi in SanskritArduous in Sanskrit