Similar Sanskrit Meaning
एतादृश
Definition
सादृश्ययुक्तः।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
समान इव दृश्यते असौ।
येषां गुणावगुणाः समानाः।
अनेन सदृशम्।
नाभ्यां संस्थितः शरीरस्थेषु पञ्चसु वायुषु एकः।
अनेन प्रकारेण।
सङ्गीतशास्त्रे तालस्य आरम्भः ।
प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।
Example
तुल्यैः जनैः सह संवादो भवति।
भवान् मम पितुः तुल्यः।
सः मम सदृशः एव अस्ति।
मम समीपे एतादृशं स्यूतं वर्तते।
अन्नपाचनम्, जठराग्नये बलप्रदानं, रसमूत्रपुरीषाणां विभाजनं च समानस्य कार्याणि सन्ति।
इत्थं सः प्रतिदिनं कार्यरतः अस्ति।
तबलालादकेन एकस्यापि गीतस्य समः न ज्ञातः ।
निबद्धायाः गुणसङ्ख्यायाः कारणात्
She-goat in SanskritCarefree in SanskritHimalayan Cedar in SanskritBaldy in SanskritConciliate in SanskritGift in SanskritConsequently in SanskritHard Drink in SanskritFishing Worm in SanskritDaring in SanskritBas Bleu in SanskritExperimentation in SanskritReassured in SanskritVain in SanskritExpiry in SanskritEffortless in SanskritVirginal in SanskritRushing in SanskritFour Times in SanskritStride in Sanskrit