Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Simulated Sanskrit Meaning

अलीक, कूट

Definition

छिद्रयुक्तं वस्तु।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यद् शुद्धं नास्ति।
यस्य संकल्पः दुष्टः।
कामस्य देवता।
यत् शुद्धं न वर्तते।
मानवेन निर्मितम्।
यद् अनुकूलं नास्ति।
यः दुर्गुणयुक्तः अस्ति।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
एका वैदिकी देवता या जलस्य

Example

चुल्लिकायाः जालकं भग्नम्।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
पीठकादीनि मानवनिर्मितानि वस्तूनि सन्ति।
विपरीता परिस्थतिः दृष्ट्वा सः