Sin Sanskrit Meaning
अघम्, अंघस्, अपराधः, अभद्रम्, अमीवम्, अशुभम्, अंहस्, एनस्, कलङ्कः, कलुषम्, कल्कम्, कल्मषम्, किण्वम्, किल्विषम्, कुल्मलम्, जङ्गपूगम्, दुरितम्, दुष्कृतम्, दोषः, पङ्कम्, पातकम्, पापम्, पाप्मा, प्रत्यवायः, मन्तुः, वृजनम्, वृजिनम्
Definition
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
भुव्याः अन्तर्गतः तलः।
लोहनिर्मितं दण्डसदृशम् उपकरणं येन भूम्यादि खन्यते।
Example
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
अन्धः पुरुषः गर्ते पतितः।
गोपालः कीलार्थे लोहदण्डेन खनति।
Drib in SanskritCheer in SanskritTortured in SanskritTruth in SanskritAforementioned in SanskritSarasvati in SanskritSettlement in SanskritResponsibility in SanskritSurcharge in SanskritInstructor in SanskritRadiate in SanskritEnvelope in SanskritKing in SanskritLiterary Criticism in SanskritQuickly in SanskritDeath in SanskritOverlord in SanskritWait in SanskritController in SanskritGossip in Sanskrit