Sinewy Sanskrit Meaning
दृढकाय, पुष्ट
Definition
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
कृतपोषणम्।
यः बलवान् अस्ति तथा च यः वीरायते।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
बलेन सह।
यस्मिन् विषये बहवः जनाः जानन्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
यः अधिकः बलवान् अस्ति।
यः किमपि कार्यं धैर्येण करोति।
यस्य काया दृढा अस्ति।
यः बलं वर्धयति।
यस्मिन
Example
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
अन्तरात्मनः शब्दः सत्यः।
मोहनः ध
Peace in SanskritTrench in SanskritForget in SanskritParallel in SanskritWest in SanskritAntonymy in SanskritUnlettered in SanskritDespairing in SanskritFond Regard in SanskritChameleon in SanskritHassle in SanskritDrunkenness in SanskritWalkover in SanskritUnexpected in SanskritWound in SanskritLustre in SanskritAccomplished in SanskritSharp in SanskritHemorrhage in SanskritSputum in Sanskrit