Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sinful Sanskrit Meaning

अघिन्, अधम, अधर्मिन्, अनाचारिन्, अवर, नीच, पतित, पातकिन्, पापकर्मन्, पापाचारिन्, पापात्मन्, पापिन्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कश्चित् भिन्नः।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
यद् त्यक्तुं योग्यम्।
यस्माद् तेजाः निर्गतम्।
यः सदाचारादिभ्यः भ्रष्टः।
निन्दितुं योग्यः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यद् कथनीयं नास्ति।
यः पापं करोति।
घृणार्थे योग्य

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
पतितः व्यक्तिः समाजं रसातलं नयति।
पुनः