Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sing Sanskrit Meaning

अनुगै, अभिगै, उद्गै, गानं कृ, गायनं कृ, गै, निगै, परिगै, प्रगै

Definition

आलापेन सह ध्वनीनाम् उच्चारण-व्यापारः यः स्वरतालबद्धः अस्ति।
सप्तस्वरयुक्तस्य गीतस्य निर्वर्तिता क्रिया।
तद् वाक्यं वा छन्दः वा पदं वा यद् गीयते।
गानक्रिया

Example

सा मधुरेण स्वरेण गायति।
अद्य वयं पण्डितः जसराजमहोदयस्य गानं श्रुणुमः।
ग्रीष्मसमयमधिकृत्य गीयताम्""[श 1]