Single Sanskrit Meaning
अपरिणीता, अविवाहिता, एकः, एकम्, एका, कुमारी
Definition
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
एकम् एव।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
आदिसंख्या।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
बहुषु एकः।
अविवाहितानां स्त्रीणां
Example
एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
भवान् मम पितुः तुल्यः।
एकः च एकः च द्वौ भवति।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव
Common in SanskritLowly in SanskritCultivatable in Sanskrit60 Minutes in SanskritVirgin in SanskritCaseworker in SanskritSpeak in SanskritBeleaguer in SanskritPass in SanskritStrangeness in SanskritFundamental in SanskritJoin in SanskritEmpire in SanskritHouse in SanskritClaim in SanskritNinety-fifth in SanskritFicus Sycomorus in SanskritThieve in SanskritKeen in SanskritYet in Sanskrit