Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Single Sanskrit Meaning

अपरिणीता, अविवाहिता, एकः, एकम्, एका, कुमारी

Definition

सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
एकम् एव।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
आदिसंख्या।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
बहुषु एकः।
अविवाहितानां स्त्रीणां

Example

एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
भवान् मम पितुः तुल्यः।
एकः च एकः च द्वौ भवति।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव