Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Singular Sanskrit Meaning

एकमात्र, एकवचनम्

Definition

यः पित्रोः एकाकी पुत्रः अस्ति।
एकम् एव।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
यः सामान्यः नास्ति।
यद् अन्यसमं नास्ति।
यः संयुक्तः नास्ति।
व्याकरणे तत् वचनं येन एकस्य बोधः भवति।

Example

श्यामः मम अर्जुनः अस्ति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
रामः पुस्तकं पठति इत्यस्मिन् वाक्ये पुस्तकम् एकवचने अस्ति।