Sinless Sanskrit Meaning
अकल्मष, अनघ, अवलीक, अव्यलीक, निरपराध, निर्दोष, निष्पाप, पापहीन
Definition
यः पापरहितः अस्ति।
यः अपराधी नास्ति।
कुन्तेः तृतीयः पुत्रः।
दोषात् विहीनः।
Example
अनघः स्वर्गस्य अधिकारी भवति इति मन्यन्ते।
कश्मीरप्रान्ते आतङ्कवादिना नैके निरपराधिनः जनाः हताः।
अर्जुनः महान् धनुर्धरः आसीत्।
आरक्षकेण अपराधिनः स्थाने निरपराधी गृहीत्वा कारागृहे स्थापितः।
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
Sick in SanskritOnion in SanskritPolestar in SanskritTooth in SanskritDouble-dyed in SanskritUnderbred in SanskritVisit in SanskritScholastic in SanskritSedge in SanskritStealing in SanskritTeaser in SanskritLooker in SanskritImmediately in SanskritMeasure Out in SanskritEgotistic in SanskritGrandeur in SanskritHard Drink in SanskritBawd in SanskritStomach in SanskritShiny in Sanskrit