Sis Sanskrit Meaning
भगिनी, सहोदरा, सोदर्यो, स्वसा
Definition
सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
स्वस्य पित्रोः कन्या।
स्त्रीणां कृते प्रयुज्यमानम् एकं सम्बोधनम्।
Example
मम भगिनेः स्वभावः मृदु अस्ति।
राधा मम स्वसा। /स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव।
आर्ये किम् इयं भवत्याः सामग्री।
Nonindulgent in SanskritPlay A Trick On in SanskritDay in SanskritBillionaire in SanskritPeace Of Mind in SanskritHimalayan Cedar in SanskritSneeze in SanskritAnesthesia in SanskritStatic in SanskritChills And Fever in SanskritSorrow in SanskritAdjure in SanskritDependent in SanskritEggplant in SanskritPowderise in SanskritSet Up in SanskritVoice Communication in SanskritCognition in SanskritRotary Motion in SanskritBarbershop in Sanskrit