Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sis Sanskrit Meaning

भगिनी, सहोदरा, सोदर्यो, स्वसा

Definition

सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
स्वस्य पित्रोः कन्या।
स्त्रीणां कृते प्रयुज्यमानम् एकं सम्बोधनम्।

Example

मम भगिनेः स्वभावः मृदु अस्ति।
राधा मम स्वसा। /स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव।
आर्ये किम् इयं भवत्याः सामग्री।