Sister Sanskrit Meaning
भगिनी, सहोदरा, सोदर्यो, स्वसा
Definition
वयसा अधिका भगिनी।
सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
स्वस्य पित्रोः कन्या।
रोगिणां तथा च शिशूनां सेवार्थं प्रशिक्षिता महिला।
स्त्रीणां कृते प्रयुज्यमानम् एकं सम्बोधनम्।
Example
मम अग्रजा अध्यापिका अस्ति।
मम भगिनेः स्वभावः मृदु अस्ति।
राधा मम स्वसा। /स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव।
मम ननान्दा बाम्बेहास्पिटल इत्यत्र परिचारिका अस्ति।
आर्ये किम् इयं भवत्याः सामग्री
Study in SanskritImpression in SanskritThin in SanskritBooze in SanskritDominicus in SanskritOrder in SanskritDuo in SanskritWord Form in SanskritEventually in SanskritSadness in SanskritMadwoman in SanskritDisorganised in SanskritDevastation in SanskritCage in SanskritScuff in SanskritVigil in SanskritUnthinkable in SanskritSex Activity in SanskritKnife Edge in SanskritStillness in Sanskrit