Sit Sanskrit Meaning
अध्यास्, आसनं ग्राहय, आस्, उपविश्, उपवेशय, निसद्, सद्, समास्, समुपवेशय
Definition
पादयोः आधारं त्यक्त्वा कटिप्रोथः कस्मिन् अपि आधारे विन्यस्य आसनात्मकः व्यापारः।
शनैः शनैः अधःपतनानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
उन्नतस्य भागस्य भारेण समीभवनानुकूलः व्यापारः।
Example
अतिथिमहोदयः प्रधानकक्षे उपविशति।
अतिवृष्ट्या मृत्तिकाभित्तिः संन्यपतत्।
राजा अश्वम् आरोहत्।
तस्य व्यापारः अह्रासयत्।
पेटिकायाम् उपविष्टे सा संकुचति।
तव पिता कुत्र तिष्ठति।
Broken-down in SanskritLink in SanskritSecretary General in SanskritDull in SanskritSpreading in SanskritLonely in SanskritCatastrophe in SanskritBedchamber in SanskritRadiocarpal Joint in SanskritLocation in SanskritBorder in SanskritPresent in SanskritContour in SanskritOverlord in SanskritMantrap in SanskritWrench in SanskritDemarcation in SanskritConsequently in SanskritEudaemonia in SanskritWake Up in Sanskrit