Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sit Sanskrit Meaning

अध्यास्, आसनं ग्राहय, आस्, उपविश्, उपवेशय, निसद्, सद्, समास्, समुपवेशय

Definition

पादयोः आधारं त्यक्त्वा कटिप्रोथः कस्मिन् अपि आधारे विन्यस्य आसनात्मकः व्यापारः।
शनैः शनैः अधःपतनानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
उन्नतस्य भागस्य भारेण समीभवनानुकूलः व्यापारः।

Example

अतिथिमहोदयः प्रधानकक्षे उपविशति।
अतिवृष्ट्या मृत्तिकाभित्तिः संन्यपतत्।
राजा अश्वम् आरोहत्।
तस्य व्यापारः अह्रासयत्।
पेटिकायाम् उपविष्टे सा संकुचति।
तव पिता कुत्र तिष्ठति।